ma bcad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma bcad pa
* saṃ. aparicchedaḥ — gal te rigs tha dad du ma bcad pa de lta na yang ci'i phyir khyad par du mi 'gyur zhe na yadi nāma bhedenāparicchedo jātiḥ, tathāpi viśeṣaṇaṃ kasmānna bhavati ta.pa.8ka/462;
  • vi.
  1. avicchinnaḥ — des na ma bcad pa'i ngo bos/ /de ni thams cad du rtogs min// tenāvicchinnarūpeṇa nāsau sarvatra gamyate ta.sa.80kha/747; aparicchinnaḥ — de ltar zhes bya ba tha dad du ma bcad na'o// evamiti bhedenāparicchinnam ta.pa.8ka/462; anadhigataḥ — de bas na ma bcad pa'i yul can ni tshad ma yin te ata eva cānadhigataviṣayaṃ pramāṇam nyā.ṭī.37kha/19
  2. apāvṛtaḥ — sgo ma bcad par apāvṛtadvāre vi.sū.14ka/15
  3. abaddhaḥ — mtshams ma bcad pa'i gnas su ni las la rtsig pa mtshams yin no// kuḍye karmaṇyabaddhasīmnyāvāse sīmā vi.sū.57ka/72;
  4. aghaṭṭitaḥ ma.vyu.6629 (95ka).

{{#arraymap:ma bcad pa

|; |@@@ | | }}