ma bral ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma bral ba
* vi. aviyuktaḥ — snga ma'i yul dang ma bral ba'i/ /rang bzhin rjes su 'jug pa'i phyir/ /brtan pas de ni yul gzhan du/ /phyin pas rig pa ma yin no// pūrvadeśāviyuktasya svabhāvasyānuvartanāt na hi deśāntaraprāptiḥ sthairye tasyopapadyate ta.sa.93kha/851; anapagataḥ — dngos med dang ni ma bral na/ /dngos po yod pa'i skabs mi srid// na cānapagate'bhāve bhāvāvasarasambhavaḥ bo.a.36kha/9.148; avirahitaḥ — byang chub sems dpa' sems dpa' chen po shes rab kyi pha rol tu phyin pa dang ma bral bar yang rig par bya'o// avirahitaśca bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ a.sā.5ka/3; avītaḥ — 'dod chags ma bral ba yi avītarāgasya jā.mā.71kha/84; avikalaḥ — ma bral ba de la yang med na de skyed par byed pa'i bdag nyid ma yin par ston par byed do// avikale'pi tasminnabhavattasyājanakātmatāṃ sūcayati pra.vṛ.308ka/54;

{{#arraymap:ma bral ba

|; |@@@ | | }}