ma chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma chad pa
* vi. anavacchinnaḥ — de la ma chad pa gcig gi ngo bo gang yin pa de ni rtog pa med pa lta ba tsam gyi mngon sum gyi spyod yul yin la tatra yadanavacchinnamekarūpaṃ tadālocanamātrasya nirvikalpapratyakṣasya gocaraḥ ta.pa.9ka/463; avicchinnaḥ — rtsa ba ma chad pa nyid phyir/ /chos nyid mkhyen pa nyams pa min/ /kun mkhyen skyes bur gang gis smras/ /de dag gis blo'i khyad par bstan// ye tvavicchinnamūlatvāddharmajñatve'hate sati sarvajñān puruṣānāhurdhīmattā taiḥ prakāśitā ta.sa.121ka/1046; acchinnaḥ ma.vyu.1723 (38ka);
  • saṃ.
  1. acchittiḥ — yod na ma chad kyi bar du'o// acchitteḥ sattve vi.sū.66kha/83
  2. = ma chad pa nyid anupacchinnatvam—rgyun ma chad pa'i phyir prabandhānupacchinnatvāt sū.vyā.183kha/79.

{{#arraymap:ma chad pa

|; |@@@ | | }}