ma chags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma chags pa
* kri.
  1. na saṃsrakṣyati — gal te 'di tshu rol gyi 'gram du ma chags/ pha rol gyi 'gram dang dbus su ma chags sa cedeṣa na pārime tīre saṃsrakṣyati, nāpārime tīre saṃsrakṣyati, na madhye saṃsrakṣyati vi.va.146kha/1.35
  2. na saṅgo'bhūt — yon tan rnams la'ang ma chags la// guṇeṣvapi na saṅgo'bhūt śa.bu.112ka/49;
  • saṃ.
  1. anāsaktiḥ — ma chags pa ste/ srid pa dang srid pa'i yo byad rnams la ma chags pa dang mi phyogs pa'o// alobho bhave bhavopakaraṇeṣu cānāsaktiḥ vaimukhyaṃ ca tri.bhā.156ka/56; asaktiḥ — ji ltar sbyin pa la ma chags pa bshad pa ltar tshul khrims nas shes rab kyi bar la yang de dang 'dra bar rig par bya'o// yathā dānāsaktiruktā evaṃ śīle yāvatprajñāyāṃ veditavyā sū.vyā.203kha/105; de dag kyang phal cher sems snyoms pa nyid dang mi chags pa dang ma khengs pa dang mi dmigs pa rnams kyi dbang du mdzad de gzhag pa'o// te ca prāyeṇa cittasamatāmasaktimanunnatimanupalambhaṃ cādhikṛtya prajñaptā ma.ṭī.293kha/158; asaṃsaktiḥ — thams cad chos la ma chags dang/ /gcig pu dben par spyod pa dang/ /ma brtags pa yi 'bras bu ni/ /rang rgyal sras po dag la bshad// sarvadharmeṣvasaṃsaktirvivekā hyekacārikā pratyekajinaputrāṇāṃ phalaṃ deśemyatarkikam la.a.166kha/120; virāgaḥ — de bzhin du stong pa nyid smra ba ni gang du yang chags pa'am mi chags pa med do// tathā śūnyatāvādino na kvacidanurāgo na virāgaḥ śi.sa.147ka/140; alobhaḥ — sbyin pa'irgyu ni ma chags pa la sogs pa dang lhan cig skyes pa'i sems pa'o// dānasya…alobhādisahajā cetanā hetuḥ sū.vyā.200kha/102; ma chags pa la sogs pa chos dkar po dang ldan pa'i phyir ro// alobhādiśuddhadharmayogāt abhi.bhā.68kha/1139; anabhiṣvaṅgaḥ — lus la ma chags pa'i phyir de dag mi snang bar gyur pa'i rgyu yid la mi byed do// svaśarīre cānabhiṣvaṅgānna tamantardhānahetuṃ manasi cakāra jā.mā.32ka/37; bde ba la mi chags pa dang sdug bsngal las mi skyo ba'o// sukhe'nabhiṣvaṅgaḥ, duḥkhe'vaimukhyam śi.sa.101ka/100; aśleṣaḥ ma.vyu.6621 (94kha)
  2. = ma chags pa nyid naiḥsaṅgyam — e ma'o sdug bsngal can la 'di snying rje/ /bdag nyid che ba bdag gi bde ma chags// aho dayā'sya vyasanāture jane svasaukhyanaiḥsaṅgyamaho mahātmanaḥ jā.mā.6ka/6;

{{#arraymap:ma chags pa

|; |@@@ | | }}