ma dad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma dad pa
* saṃ.
  1. aśraddhā—der ni dge slong tshogs mthong nas/ /de la ma dad rab spangs te/ /snying dang bzhin ras rab dang zhing/ /phrag dog bral bas rab tu bsams// tathā bhikṣugaṇaṃ dṛṣṭvā prasannahṛdayānanaḥ acintayat tadaśraddhāṃ vihāya gatamatsaraḥ a.ka.304ka/39. 79; aprasādaḥ — ma dad pa ni sems ma dad pa ste/ dad pa'i mi mthun pa'i phyogs so// āśraddhyaṃ cetaso'prasādaḥ śraddhāvipakṣaḥ abhi.bhā.65kha/191; skye bo'i tshogs chen pos thos nas ma dad pa bskyed pa dang śrutvā mahājanakāyena aprasādaḥ praveditaḥ vi.va.317ka/1.130; aruciḥ — sgom pa bcos dang yang dag la/ /ma dad pa dang dad pa dang// prativarṇikābhūtāyāṃ bhāvanāyāṃ ca nāruciḥ sū.a.179ka/73
  2. = ma dad pa nyid aprasādatvam — ma dad gzhan la rag las pas/ /dad pa med la khyod bzod na// parāyattāprasādatvādaprasādiṣu te kṣamā bo.a.17ka/6.63;
  • pā.
  1. āśraddhyam i. kleśamahābhūmikadharmabhedaḥ — rmongs dang bag med le lo dang/ /ma dad pa dang rmugs dang rgod/ /nyon mongs can la rtag tu 'byung// mohaḥ pramādaḥ kausīdyamāśraddhyaṃ styānamuddhavaḥ kliṣṭe sadaiva abhi.ko.5ka/2.26 ii. upakleśabhedaḥ — ma dad pa ni las dang 'bras bu dang bden pa dang dkon mchog rnams la mngon par yid ma ches pa ste/ dad pa'i mi mthun pa'i phyogs so// āśraddhyaṃ karmaphalasatyaratneṣvanabhisampratyayaḥ śraddhāvipakṣaḥ tri.bhā.161ka/70
  2. aśraddadhānatā, bodhiparipanthakārakadharmabhedaḥ — yul 'khor skyong bzhi po 'di dag ni byang chub sems dpa' rnams kyi byang chub la bgegs byed pa'i chos tema dad pa catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ…aśraddadhānatā rā.pa.235kha/130;

{{#arraymap:ma dad pa

|; |@@@ | | }}