ma ga d+ha'i

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma ga d+ha'i
māgadhaḥ — ma ga d+ha'i skye bo'i tshogs kyis māgadhena janakāyena a.śa.139kha/129; yul ma ga d+ha'i til gyi sbyang khal brgyad cu pa viṃśatikhārīko māgadhastilavāhaḥ abhi.bhā.154kha/535; lcags dang rdo dang kham pa dang/ /dung dang shel las byas pa yi/ /ma ga d+ha yi bre gang tshad/ /lhung bzed rnal 'byor can gyis bcang// śailīkaṃ mṛnmayaṃ lohaṃ śāṅkhaṃ vai sphaṭikamayam pātrārthaṃ dhārayedyogī paripūrṇaṃ ca māgadham la.a.171ka/129; māgadhakaḥ — ma ga d+ha'i bre'u chung gang prasthasya māgadhakasya vi.sū.7ka/7; māgadhikā — yul ma ga d+ha'i brdab 'khar māgadhikānāṃ kāṃsapātrī la.vi.156ka/233.

{{#arraymap:ma ga d+ha'i

|; |@@@ | | }}