ma gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma gyur
* kri.
  1. nābhūt — byams pa'i yon tan zad ma gyur// nābhūtsnehaguṇakṣayaḥ a.ka.47kha/5.7; nābhavat — nu ma byin la rnam 'gyur cha/ /gal te bdag la 'ga' ma gyur// yadi me nābhavatkaścidvikārāṃśaḥ stanārpaṇe a.ka.15kha/51.15; na yayau—dga' dang bral ma gyur yayurvirāmaṃ na a.ka.33kha/3.161; nopayayau — de kha zas rtsub cing chung ba des lus rtas par ma gyur tasya tayā rūkṣālpāhāratayā na kāyaḥ puṣṭimupayayau jā.mā.89ka/102
  2. = ma gyur cig mā bhūt — tshad mas grub par ma gyur kyang/ /rdul phran rnams la the tshom za// mā bhūt pramāṇataḥ siddhiraṇūnāmastu saṃśayaḥ ta.sa.72kha/677;na bhavet — gal te chos la sogs pa des dngos su rig par ma gyur na yadi dharmādayastena sākṣānna viditā bhaveyuḥ ta.pa.273ka/1014
  3. na yāti — chad ma gyur na ca yānti nāśam jā.mā.176ka/204; nāsādayati — ngal gso thob par ma gyur to// nāsādayati viśrāntim a.ka.22kha/52.32; nāpadyate — rgyal po de skrag par ni ma gyur gyi na ca rājā santrāsamāpadyate a.śa.94kha/85;

{{#arraymap:ma gyur

|; |@@@ | | }}