ma he

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma he
* saṃ.
  1. mahiṣaḥ — dgon pa'i nags tshal chen pori dwags ru ru dangma he dangmang po rgyu ba ruru…mahiṣa…vicarite…mahatyaraṇyavanapradeśe jā.mā.150kha/174; a.śa.159ka/148; lulāyo mahiṣo vāhadviṣatkāsarasairibhāḥ a.ko.166kha/2.5.4; sattvavattvāt mahyata iti mahiṣaḥ maha pūjāyām mahyāṃ śeta iti vā śīṅ svapne a.vi.2.5.4
  2. mahiṣī — ma he la sogs pa las 'o ma la sogs pa'i don bya ba thob pa'i phyir ro// mahiṣyādito'pi kṣīrādyarthakriyāvāpteḥ pra. a.143kha/490;

{{#arraymap:ma he

|; |@@@ | | }}