ma khyab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma khyab pa
* vi. avyāpī — shes bya thams cad yul ma yin pas ma khyab pa yang yin no// avyāpī ca na sarvajñeyaviṣayaḥ sū.vyā.132ka/5; ji ltar gzugs ma phrad pa dang ma khyab pa 'dzin pa na gsal ba dang mi gsal bar mthong ba yathā rūpamaprāpya gṛhyamāṇamavyāpi ca spaṣṭa(āspaṣṭa)mīkṣya ta.pa.184ka/829; avyāpinī — de la sgra'i don ma khyab par rnam par gnas so// ityavyāpinī śabdārthavyavasthā ta.pa.335ka/385; avyāptaḥ — nam mkha'i gos can gyis ni bsgrub par bya bas khyab pa'am ma khyab pa'i 'chi ba ma brtags par 'chi ba tsam gtan tshigs su smras pa yin no// digambarastu sādhyena vyāptamavyāptaṃ vā maraṇamavivicya maraṇamātraṃ hetumāha nyā.ṭī.73kha/191; apūritaḥ — bar mtshams ma khyab pa nyid kyis/ /rnam gcod kyang ni nges par 'gyur// apūritāntarālatvād vicchedaścāvasīyate ta.sa. 80kha/747;

{{#arraymap:ma khyab pa

|; |@@@ | | }}