ma mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma mo
* saṃ.
  1. mātā — ma mo bdun mātaraḥ saptaḥ ma.mū. 122ka/31; brāhmītyādyāstu mātaraḥ a.ko.130ka/1.
  2. 36; brāhmīprabhṛtayaḥ sapta mātaraḥ syuḥ a.pā.1.1.36; shin tu sngon mo la sogs pa khro bo'i lha mo rnams dang tsa rtsi kA la sogs pa ma mo rnams dang atinīlādikrodhadevīnāṃ carcikādimātṝṇām vi.pra.29kha/4.1; ma mo brgyad kyis yang dag par mchod nas aṣṭamātṛbhiḥ sampūjya he.ta.5kha/14
  3. mātṛkā — byang chub sems dpa'i sde snod kyi ma mo bodhisattvapiṭakamātṛkā bo.bhū. 84kha/107
  4. jananī — sdig pa'i ma mo'i byur ngan mngon sum bzhin// sākṣādalakṣmīṃ jananīmaghānām jā.mā.93kha/107
  5. cātakī — nyon mongs bu yi sdug bsngal gyis/ /bye'u phrug bsad pa'i ma mo bzhin// putraśokena kṛpaṇā hataśāveva cātakī jā.mā.56ka/65;

{{#arraymap:ma mo

|; |@@@ | | }}