ma mo'i khyim

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma mo'i khyim
mātṛgṛham — shing gcig dang ni dur khrod dang/ /ma mo'i khyim dang mtshan mo dang/ /yang na dben pa'am bas mtha' ru/ /bsgom pa bzang por brjod par bya// ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā mātṛgṛhe tathā ramye'(rātre pā.bhe.)'thavā vijane prāntare he.ta.7ka/18; mātṛkāgṛham—ma mo'i khyim mam mtshan gcig par/ /'jig rten gsum ni 'dul ba'i mchog /tshul bzhin du ni mchod byas nas/ /'bum phrag bzhir ni bzlas par bya// mātṛkāgṛha ekaliṅge vā trilokamathane varam pūjāṃ kṛtvā yathānyāyaṃ japellakṣacatuṣṭayam sa.du.120kha/208.

{{#arraymap:ma mo'i khyim

|; |@@@ | | }}