ma myos pa
Jump to navigation
Jump to search
- ma myos pa
- vi. anunmattaḥ — gal te 'byug pa nyid 'dod na/ /'byug ces bya ba gzhan pa ci/ /de nyid chos dang chos can yang/ /zhes pa ma myos 'chad ma yin// yadi lepanameveṣṭaṃ limpatirnāma ko'paraḥ sa eva dharmo dharmī cetyanunmatto na bhāṣate kā.ā.329kha/2.226; nirmadaḥ — mthu dang ldan yang gang ma myos/ /rnam par 'byor yang snyan par smra// nirmado yaḥ prabhāve'pi vibhave'pi priyaṃvadaḥ a.ka.20ka/3.9; amūḍhaḥ — ma myos pas 'dul ba sbyin pa amūḍhavinayadāna(–) vi.sū.83ka/100.