ma ning

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma ning
# klībaḥ, o bam — ma ning 'dod ldan bde ldan mkhas/ /nor ldan dud pa rje bzod ldan/ /slong ba khengs pa mi bsrun des/ /bud med dag ces gtam nyid ci// klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā a.ka.145ka/14.70; napuṃsakaḥ, o kam — skyes pa dang bud med dang ma ning gi gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas na strīpuruṣanapuṃsakakathāyogānuyogamanuyuktā viharanti a.sā.295kha/167; paṇḍaḥ — tṛtīyaprakṛtiḥ ṣaṇḍaḥ klībaḥ paṇḍo napuṃsakam a.ko.172kha/2.6.39; paṇḍate lajjayā pradeśāntaraṃ gacchatīti paṇḍaḥ paḍi gatau a.vi.2.6.39; paṇḍakaḥ — ma ning ngo/ /de ni rnam pa lnga'o// skyes nas dang zla ba phyed pa dang 'khyud nas ldang ba dang phrag dog can dang nyams pa'o// paṇḍakaḥ pāñcavidhyamasya—jātyā pakṣāsaktāprādurbhāverṣayā (?rṣā)patkṛta iti vi.sū.4ka/4; ṣaṇḍhaḥ — ma ning gzugs bzang mi bzang zhing/ /'dod ldan rnams kyis brtags ci phan// ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā pra.vṛ.321kha/71; ṣaṇḍakaḥ — 'di ltar yang dbyar gnas par dam bcas pa'i dge slong gi drung du ma ning zhig 'ongs nas mi 'tsham pa'i gsol bas gsol ba 'debs te yathāpi tadvarṣopagataṃ bhikṣuṃ ṣaṇḍaka upasaṃkramyāpratirūpayā upanimantraṇayā upanimantrayati vi.va.245kha/146
  1. napuṃsakam — rtags ni 'jig rten la brten pas de'i phyir ma ning gi rtags su ma stan to// ‘lokāśrayatvālliṅgasya’ iti napuṃsakaliṅgānirdeśaḥ ta.pa.316ka/347; cod pan no// skyes bu dang ni ma ning ngo// kirīṭaṃ puṃnapuṃsakam a. ko.177kha/2.6.102.

{{#arraymap:ma ning

|; |@@@ | | }}