ma nyams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma nyams pa
* kri. na vihīyate — de ni bye brag dngos las kyang/ /yin phyir dngos po'i blo mi nyams// tadviśeṣaṇabhāve'pi vastudhīrna vihīyate ta.sa.40ka/410;
  • saṃ.
  1. apracyutiḥ — re zhig rang dngos mi nyams pa/ /'di gnas pa yi dngos yin na/ /rten ni de byed nus min na/ /gang gis 'jog pa po nyid 'gyur// svarūpāpracyutistāvat sthitirasya svabhāvataḥ nādhārastatkṛtau śakto yena sthāpakatā bhavet ta.sa.30kha/319
  2. akhaṇḍanā — don gnyer ba la phyogs med dang/ /tshul khrims rtag tu ma nyams dang// arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvam sū.a.240kha/144
  3. akṣatam — ma nyams pa sbyin gyi akṣataṃ dadāmahe ba.mā. 163ka
  4. = ma nyams pa nyid avināśitā—'dod chags la sogs pa dang ldan pa nyid thams cad shes pa dang ma nyams pa dang gzhal du med pa'i nus pa dang ldan pas de nyid tshad ma yin no zhe na rāgādiyoga eva sarvajñatā avināśitā'tulaśaktiyogaśceti sa eva pramāṇam pra. a.30ka/34
  5. anatyayaḥ — mi nyams bla na med pa'i byang chub gnas/ /chags pa spangs pas 'jig rten spyod btang ba/ /'gro ba'i bla khyod bla ma la gus pas/ /tha snyad spyod la 'jug pa 'di ni ci// anuttarānatyayabodhidhāmnaḥ spṛhāprahāṇorjitalokavṛtteḥ jagadguroste gurugauraveṇa keyaṃ pravṛttā vyavahāracaryā a.ka.271ka/101.4; abhreṣaḥ =— abhreṣanyāyakalpāstu deśarūpaṃ samañjasam a.ko.187ka/2.8.24; na bhreṣo'bhreṣaḥ a. vi.2.8.24;

{{#arraymap:ma nyams pa

|; |@@@ | | }}