ma rabs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma rabs
* vi. adhamaḥ—nor ni chos dag 'gog pa'i slad/ /ma rabs sems ldan rnams la 'gyur// dhanaṃ dharmaniṣedhāya bhavatyadhamacetasām a.ka.99ka/64.140; hīnaḥ — ya rabs rnams la nyam nyes gnod pa bzhin/ /ma rabs rnams la… /sdug bsngal rnams kyis de ltar gnod mi 'gyur// manāṃsi duḥkhairna hīnavargasya tathā vyathante…... yathottamānāṃ vyasanāgameṣu jā.mā.147ka/170; nīcaḥ — ma rabs rnams ni mtho thob cing/ /nga rgyal dag kyang bcom par shog// prāpnuvantūccatāṃ nīcā hatamānā bhavantu ca bo.a.39ka/10.30; prākṛtaḥ — rdo rje rin po che ni skye bo ma rabs kyi lag tu phyin par mi 'gyur ro// vajraratnaṃ na prākṛtajanahastagataṃ bhavati ga. vyū.323kha/406; itaraḥ — rdo rje ni rin po che ma rabs kyi 'byung khungs nas mi 'byung gyi rdo rje'i 'byung khungs sam gser gyi 'byung khungs nas 'byung ngo// vajraṃ netarādratnākarādutpadyate'nyatra vajrākarātsuvarṇākarādvā ga.vyū.323ka/405; asat — ya rabs ma rabs chos gnyis ni/ /e ma khyad par re che ge// aho vikṛṣṭāntaratā sadasaddharmayoryathā jā.mā.59kha/69;
  • saṃ.
  1. upasarjanam — aprāgryaṃ dvayahīne dve apradhānopasarjane a.ko.210kha/3.1.60; upasṛjyate niyujyate pradhānabhūteneti upasarjanam a.viva.3.1.60
  2. dāsajanaḥ — rang bzhin nyid kyis ma rabs rnams/ /g.yo ldan ltos pa med pa'i gnas// āspadaṃ nairapekṣyasya jātyā dāsajanaḥ śaṭhaḥ a.ka.185kha/21.16
  3. = ma rabs nyid anāryatā — 'byor pa med par gang zhig mi sbyin pa/ /de la ma rabs 'gyur ba ci zhig yod// anāryatā'pyatra ca nāma kā bhavenna yatpradadyā vibhaveṣvabhāviṣu jā.mā. 24ka/27.

{{#arraymap:ma rabs

|; |@@@ | | }}