ma rul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma rul ba
vi. apūtiḥ — dge slong dag sa bon gyi rnam pa lnga ma grugs/ ma smas/ ma rul ba yataśca bhikṣavaḥ pañca bījajātānyakhaṇḍāni acchidrāṇi apūtīni abhi. sphu.158kha/887; aviklinnaḥ — de bzhin du rgyun snga ma sa bon gyi gnas skabs ma rul ba lasa bon zhes bya'o// evaṃ pūrvako'pi santānaḥ aviklinnabījāvasthaḥ bījamityākhyāyate abhi.sphu.331ka/1231; akuthitaḥ — rngul dang dri mas ma phog pa zhes bya ba 'dis ni sbyin par bya ba'i dngos po ma rul cing dri ma med pa ston te/ rngul dang dri mas ma phog pa zhes bya ba ni spangs zhes bya ba'i tha tshig go// svedamalāpakṣiptairityanenākuthitavimaladeyavastutām, svedamalābhyāmapakṣiptatvādujjhitatvādityarthaḥ abhi.sa.bhā.51ka/71.

{{#arraymap:ma rul ba

|; |@@@ | | }}