ma rungs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma rungs pa
* vi. = mi srun pa krūraḥ—ma rungs sbrul gdug dkyil 'khor gyi/ /mthong ba reg pa'i dug gis khyab// dṛṣṭisparśaviṣairvyāptaḥ krūrāśīviṣamaṇḍalaiḥ a.ka.60kha/6.88; mnyam pa ma rungs dpral ba can/ /rtag tu ltung bar byed par brjod// samākrūrā lalāṭī ca pātanā kathitā sadā he.ta.13ka/40; nṛśaṃsaḥ — kye ma rdzas la chags pa'i blo/ /pha rol gdung bas bsil gyur pa/ /rang nyid bde ba kho na'i phyir/ /ma rungs spyod la rab tu rgyug// aho vibhavalubdhānāṃ parasaṃtāpaśītalāḥ svasukhāyaiva dhāvanti nṛśaṃsacaritā dhiyaḥ a.ka.28ka/3.101; ghoraḥ — mi sha za ba'i phra men pha dang phra men ma ma rungs pa dag mānuṣamāṃsādā ghorā ḍākā vā ḍākinyaśca la. a.155kha/102; raudraḥ—ma rungs pa ni tshul khrims 'chal pa gzhan la gnod pa rnams so// raudrā duḥśīlāḥ paropatāpinaḥ sū.a.219kha/126; vyālaḥ — nags tshal gyi dgo ba mo gcan gzan ma rungs pas gtses pa bzhin du vyālamṛgābhidruteva vanamṛgī jā.mā.112kha/130; vyāḍaḥ ma.vyu.6962 (99kha); ugraḥ — khro ba ma rungs gdon gyis bsgyur 'dra ba// taṃ roṣamugragrahavaikṛtābham jā.mā. 114ka/132; sughoraḥ lo.ko.1775; nikṛṣṭaḥ — de yang ma rungs gdug pa gya gyu'i sbrul rnams dag gis nyams byas pa// naṣṭā sā'pi nikṛṣṭaduṣṭakuṭilavyālaiḥ a. ka.320kha/40.158; duṣṭaḥ — 'di na ma he ma rungs pa mchis kyis duṣṭamahiṣo'tra prativasati a.śa.159ka/148; khalaḥ — ma rungs pa yi blos rnyed pa/ /tshul 'chos brtul zhugs 'di thong zhig// muñca dambhavrataṃ cedaṃ khalabuddhipralambhanam jā.mā.171ka/197; dhūrtaḥ — dhūrtastu vañcakaḥ a.ko.209ka/3.1.47; durātmā ma.vyu.7686; avinayaḥ — des ma rungs pa'i kyal ka byas pa de dag thams cad laphan btags pa bzhin du bzod par gyur to// sarvaṃ tadasyāvinayaceṣṭitamupakāramiva manyamānaḥ jā.mā.207kha/242; kaṣṭaḥ — dus ngan pa'i tshe sems can gyi khams ma rungs pa dag byung ba na kaliyuge pratipanne kaṣṭasattvadhātusamutpanne kā.vyū. 207ka/265; dra.'di lta ste/ lta bas gzings pa 'di ni log par lta ba'i nang na ma rungs pa ste idamagraṃ mithyādṛṣṭīnāṃ yaduta gahanatādṛṣṭiḥ śi.sa.96kha/96;
  • saṃ.
  1. avinayaḥ — 'di ni mthu stobs chung ba dang/ /rtag tu ma rungs spyod pa'ang shes// avaimyenaṃ calaṃ nū (?balamū)naṃ sadā cāvinaye ratam jā.mā.208kha/242
  2. = ma rungs pa nyid krauryam — g.yo ldan ma rungs drag po de// sa krauryakaṭhinaḥ śaṭhaḥ a.ka.49kha/5.31; sa ha kA ra sol ba yi/ /rgyu ru ma rungs su zhi+ig byed// aṅgārakāraṇaṃ krauryaṃ sahakāre karoti kaḥ a.ka.26ka/52.67; raudratā — byang chub sems dpa' sems can ma rungs pa rnams dang tshul khrims 'chal pa rnams ma rungs pa yin pa dang tshul khrims 'chal pa yin pa'i rkyen gyisyal bar 'dor ba bodhisattvo raudreṣu duḥśīleṣu ca…upekṣate …raudratāṃ duḥśīlatāmeva ca pratyayaṃ kṛtvā bo.bhū.88ka/112;

{{#arraymap:ma rungs pa

|; |@@@ | | }}