ma smad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma smad pa
* vi. aninditaḥ, o tā — ma smad de ni lus skyes kyi/ /'jigs pas gzir zhing rtsub mo yi/ /dus nyid kyis ni bzung ba mthong// paśyāmyanaṅgajātaṅkalaṅghitāṃ tāmaninditām kālenaiva kaṭhoreṇa grastām kā.ā.339kha/3.142; agarhitaḥ — mi yi lus su skyes pa ma smad thob par gyur// agarhitāṃ jātimavāpya mānuṣīm jā.mā.165kha/191; anavagītaḥ — bung ba'i na chung glu len pa/ /rab tu snyan cing ma smad pa'ang// mādhuryānavagītaṃ ca gītaṃ madhupayoṣitām jā.mā.51ka/60; anupakruṣṭaḥ — byang chub sems dpa' bram ze'i rigs chen po rus dang spyod pa ma smad pazhig tu skye ba yongs su bzung bar gyur to// bodhisattvaḥ kila kasmiṃścidanupakruṣṭagotracāritre…mahati brāhmaṇakule janmaparigrahaṃ cakāra jā.mā.69ka/80;

{{#arraymap:ma smad pa

|; |@@@ | | }}