ma smin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma smin pa
vi. apakvam — blo gros ma smin pa dang yang dag par smin pa zhes bya bas ni rtogs pa ring ba dang nye ba ston pa yin no// apakvasampakvamatiśceti dūrāntikaṃ bodhaṃ darśayati sū.vyā.250ka/167; aparipakvam lo.ko.1771; āmam — 'bras bu ma smin shing las gang 'thog pa/ /sa bon chud gsan ro yang de mi myong// drumādyathāmaṃ pracinoti yaḥ phalaṃ sa hanti bījaṃ na rasaṃ ca vindati jā.mā.138kha/161; āpakvam — āpakvaṃ paulirabhyūṣaḥ a.ko.197kha/2.9.47; īṣatpakvam āpakvam…bhṛṣṭacaṇakādernāmanī a.vi.2.9.47.

{{#arraymap:ma smin pa

|; |@@@ | | }}