ma thogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma thogs pa
vi.
  1. apratihataḥ — 'das pa'i dus la ma chags ma thogs pa'i ye shes dang atīte'dhvanyasaṅgamapratihataṃ jñānam abhi.sa.bhā.97kha/131; avyāhataḥ — kun la ma thogs thugs mnga' zhing/ /dgongs pa'ang kun du nyer gnas pas// sarvatrāvyāhatā buddhiḥ sarvatropasthitā smṛtiḥ śa.bu.113ka/80; asaṅgaḥ — 'chi bdag bstan pa khams gsum gyi/ /sa chen dag na spyod bgyid pa/ /mi thogs bzlog pa ma mchis pa'ang/ /khyod kyi bstan pas zil gyis mnan// traidhātukamahābhaumamasaṅgamanavagraham śāsanena tavākrāntamantakasyāpi śāsanam śa.bu.113kha/88
  2. avilambitaḥ — ma nor ba dang ma thogs par brjod pa la 'dir yi ge rnams 'brel par 'dod kyi aviparyastāvilambitoccāraṇamatra vyañjanānāṃ saṃyoga iṣyate ma.ṭī.296kha/163; avilambī — longs shig bram ze khyod kyi ni/ /'dod pa bsgrub slad mi thogs par/ /'bras bu thob pa'i thabs kyi mchog/ /bdag gis yang dag rnyed par gyur// uttiṣṭha vatsa samprāptastvatsamīhitasiddhaye avilambiphalāvāptirupāyaḥ paramo mayā a.ka.25kha/52.63.

{{#arraymap:ma thogs pa

|; |@@@ | | }}