ma thos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma thos pa
* saṃ. aśrutiḥ — de bzhin brda ni ma rtogs dang/ /yi ge rnams ni ma thos kyang/ /de las byung ba'i don shes ni/ /'byung 'gyur nus rgyu nyer gnas phyir// saṅketānavabodhe'pi varṇānāmaśrutāvapi tadbhāvyartheṣu vijñānaṃ śaktakāraṇasannidheḥ ta.sa.98kha/876; aśravaḥ — gang ma thos pas dmyal ba la sogs g.yang sar ni/ /bsreg la sogs pa'i sdug bsngal mi bzad mtha' yas dag/ /sems ma zhi ba khyed kyis yang yang myong gyur pa// yasyāśraveṇa narakādimahāprapātadāhādiduḥkhamanubhūtamabhūdbhavadbhiḥ tīvraṃ punaḥ punaranantamaśāntacittaiḥ śi.sa.3ka/3;

{{#arraymap:ma thos pa

|; |@@@ | | }}