ma tshang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma tshang ba
* vi. ūnaḥ — ma tshang bar bgrang ba ūnagaṇanā abhi.bhā.10kha/899; nyūnaḥ — ma tshang ba nyid nyūnatvam vā.ṭī.105ka/67; vikalaḥ — de dag ma tshang bar ni so so yang dag par rig pa 'thob pa ma yin no// na hi vikalābhistābhiḥ pratisaṃvillābhī bhavati abhi.bhā. 60ka/1105; vihīnaḥ ma.vyu.2580 (48kha);
  • saṃ.
  1. viyogaḥ — de ma tshang phyir ri mo de/ /yan lag thams cad yongs rdzogs par/ /mi 'byung pratimā tadviyogataḥ na sā sarvāṅgasampūrṇā bhavet ra.vi.105ka/57
  2. = ma tshang ba nyid vaikalyam — rgyu ma tshang ba las med pa gang yin pa de ni gang yang 'gal bar mi rtogs te yasya kāraṇavaikalyādabhāvo na tasya kenacidapi virodhagatiḥ nyā. ṭī.76ka/199; asākalyam — sthūloccayastvasākalye gajānāṃ madhyame gate a.ko.228kha/3.3.148; nyūnatā — gal te dam bca' ba med na sgrub pa ma tshang bar 'gyur ba ma yin nam nanu pratijñāpadamantareṇa sādhananyūnatā bhavet pra.a.145ka/491;

{{#arraymap:ma tshang ba

|; |@@@ | | }}