ma yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma yin
* kri.
  1. na bhavati — de'i tshe ji ltar 'jig tshogs dang mthar 'dzin par lta ba/ skal ba mi mnyam pa'i khams la dmigs pa dag ma yin zhe na tadā kathaṃ satkāyāntagrāhadṛṣṭī visabhāgadhātvālambane na bhavataḥ abhi. bhā.234ka/788; nāsti — de'i lci ba nyid dang thur du 'gro ba nyid med pa nyid ni ma yin te na…tasya gurutvamadhogamanañca nāsti pra.a.200ka/556
  2. mā bhūt — skyes bu la brten pa can gyi tshig ni lung ma yin te/ byed pa po rtogs dka' ba nyid kyi phyir ro// mā bhūt puruṣāśrayaṃ vacanamāgamaḥ, praṇeturduranvayatvāt pra.vṛ.324kha/74;
  • avya.
  1. a — rdzas ma yin pa adravyam ta.pa. 113kha/677; lha ma yin asuraḥ kā.vyū.212ka/270; tshul ma yin pas anayena vi.va.201ka/1.75; bde ba yang ma yin sdug bsngal yang ma yin pa'i tshor ba aduḥkhāsukhā vedanā abhi.bhā.69ka/1141; an — skye ba ma yin pa anupapattiḥ su.pa.39ka/18; gtan du ba ma yin pa anātyantikaḥ bo.bhū.12kha/15; na — gang zhig med min yod min yod med ma yin yod med las gzhan du'ang/ /brtag par mi nus yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato'śakyastarkayitum ra.vyā. 79kha/10; skye bo rnams ni man ngag min/ /sdom pa ma yin yon min zhing/ /legs pa nyid min 'dod pa dran// nopadeśaṃ na niyamaṃ na dākṣiṇyaṃ na sādhutām smaranti jantavaḥ kāmam a.ka.5kha/1.41; rtags nyid min na liṅgatā ta.sa.56kha/546; de ltar ma yin naivam ta.pa. 7ka/459; nye bar 'jal ba'i tshad ma gzhan du thal bar 'gyur ro zhe na/ ma yin te/ rjes su dpag pa'i nang du 'dus pa'i phyir ro// upamānaṃ pramāṇamaparaṃ prasaktamiti cet na, anumānāntargatatvāt pra.a.143ka/489; na khalu — sngon po'i don snang ba na dkar po mi gsal bar snang ba'i tha snyad du 'gyur ba ma yin no// na khalu nīlapadārthapratibhāsane'spaṣṭaśuklapratibhāsavyavahāraḥ pra. a.16kha/19; na hi — bum pa byed pa na snam bu legs par byed pa ma yin la na hi ghaṭakaraṇe paṭaḥ saṃskṛto nāma ta.pa.188kha/839; nanu — dngos po'i gnas pas tshad ma ni/ /gzhag bya tshig dor gyis ma yin/ vastusthityā pramāṇaṃ tu vyavasthāpyaṃ chalānnanu ta.sa.110ka/959; naiva—lha rnams kyi yang bden pa gsum/ /nges par byed pa'i rgyu ma yin// trisatyatā'pi devānāṃ naiva niścitikāraṇam ta.sa.110ka/959
  2. vi — bden pa min pa vitatham a.ka.312kha/108.196; ji lta ba bzhin ma yin par zhen pa'i bag chags vitathābhiniveśavāsanā ta.pa.189kha/95;

{{#arraymap:ma yin

|; |@@@ | | }}