man ngag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
man ngag
# upadeśaḥ — bla ma'i man ngag gis gurūpadeśena vi.pra.245ka/2.58; dug zhi bar bya ba'i phyir 'jog po'i gtsug gi rin po che'i rgyan gyi man ngag lta bu viṣaśamanāya takṣakaphaṇāratnālaṅkāropadeśavat pra.vṛ.322ka/72; avavādaḥ — sangs rgyas thams cad kyi chos la shes rab dang ye shes kyi man ngag yang dag par tshol ba sarvabuddhadharmaprajñājñānāvavādasampratyeṣakam da.bhū.174kha/8; sampradāyaḥ — glegs bam dag las bklags pa'i sngags/ /man ngag rnam par spangs rnams kyis// pustakāt paṭhitairmantraiḥ sampradāyavivarjitaiḥ vi.pra.82ka/4.168
  1. āmnāyaḥ — gang phyir grub cig tshangs pa ni/ /rtag tu man ngag la ltos so// siddhamekaṃ yato brahmagatamāmnāyataḥ sadā pra.a.12ka/14.

{{#arraymap:man ngag

|; |@@@ | | }}