mar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mar
* saṃ.
  1. ghṛtam — blugs gzar gyis zas mchog dang zho dang sbrang rtsi dang mar dang sbyar ba'i sbyin sreg stong rtsa brgyad zhag gsum byas na sruveṇa paramānnāhutīnāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trirātreṇa ma.mū. 211kha/230; mar las btsos nas btung bar bya'o// ghṛtaṃ paktvā pātavyam vi.va.216ka/1.92; sarpiḥ mar ram 'bru mar mes bsregs na du ba yang mi mngon zhing thal ba'i lhag ma yang mi mngon par 'gyur ro// sarpiṣo vā tailasya vā agninā dahyamānasya na maṣirna chārikā prajñāyate śi.sa.135kha/132; ājyam — der ni ba yi mar gyis ni/ /sreg blugs gsum ni nges sbyin bya// āhutitrayaṃ tato dadyād ājye gavye tu tatra vai ma. mū.170kha/92
  2. = mar gsar pa navanītam — 'o ma dang zho dang mar dang kṣīraṃ dadhi navanītam śrā.bhū.33kha/84
  3. haviḥ — ba'i mar gyi dri'i snying po can gyi du ba drag tu 'phyur la surabhihavirgandhagarbhitoddāmadhūmanirgamam nā. nā.227ka/17
  4. tailabodhakapadāṃśaḥ — 'bru mar/ til mar/ yungs mar/

{{#arraymap:mar

|; |@@@ | | }}