mche ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mche ba
* saṃ.
  1. daṃṣṭrā, dantaviśeṣaḥ — sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni…tadyathā tuṅganakhaḥ…tīkṣṇadaṃṣṭraḥ la.vi.58ka/75
  2. daṃṣṭrā — dṛṣṭidaṃṣṭrāvabhedaṃ ca bhraṃśaṃ cāpekṣya karmaṇām deśayanti jinā dharmaṃ vyāghrīpotāpahāravat ātmāstitvaṃ hyupagato bhinnaḥ syād dṛṣṭidaṃṣṭrayā bhraṃśaṃ kuśalapotasya kuryādaprāpya saṃvṛtim abhi.bhā./1211; tadvyākhyā — dṛṣṭireva daṃṣṭrā…dṛṣṭidaṃṣṭrayā satkāyadṛṣṭilakṣaṇayā abhi.sphu.321kha/1211
  3. viṣāṇam, hastidantaḥ — viṣāṇayugmaṃ tadidaṃ madhuprabhaṃ sadarpacihnaṃ taṭareṇunāruṇam jā.mā.366/214; radaḥ — mche ba gnyis pa dviradaḥ a.ko.2.8.34; dantaḥ — phyogs kyi glang chen mche ba diṅnāgadantaḥ jā.mā.132/77
  4. = so daśanaḥ, dantaḥ — apare śvabhirbhṛśabalaiḥ śabalairabhipatya tīkṣṇadaśanaiḥ jā.mā.351/205;
  • pā. daṃṣṭram, hastamudrāviśeṣaḥ — utpalaṃ tu tato badhvā anāmikāṅgulibhistadā adhastādaṅguṣṭhayormadhye vinyastaṃ cāpradarśitam etaddaṃṣṭramiti proktam ma.mū.151kha/286.

{{#arraymap:mche ba

|; |@@@ | | }}