mchi ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchi ma
= mig chu aśru, netrāmbu — śokāśrubhirvasumatī siṣice samantāt jā.mā.22/12; aśru netrāmbu rodanaṃ cāsramasru ca a.ko.2.6.93; asram — sā roditi…sthūlāsrabindubhiḥ a.ka.89.140; ūce sārthapatiḥ sāsraḥ a.ka.81.11; bāṣpam — atha kumārau viyogaduḥkhātibhāravyathitahṛdayau pitaramabhipraṇamya bāṣpoparudhyamānanayanāvūcatuḥ jā.mā.110/64.

{{#arraymap:mchi ma

|; |@@@ | | }}