mchod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchod pa
* kri. (saka.; avi.)
  1. (varta.) pūjyate — sthitimātramidaṃ pūjyaḥ pūjyate yatphalārthibhiḥ a.ka.62.23; saṃpūjyate — loke saṃpūjyate dātā, dātā deveṣu pūjyate vi.va.194kha/1.70; mahīyate — tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate la.vi. 79kha/107; upāsate — gataspṛhān upāsate prāñjalayaḥ śrāvakānapi te surāḥ śa.bu.111
  2. (bhavi.) pūjayiṣyati — evaṃ pratyekabuddhakathāṃ śroṣyati pūjayiṣyati mahāyānakathāṃ ca śi.sa.54ka/52; arcayiṣyate — bhaktyā svakāvyakusumāñjalinārcayiṣye jā.mā.7/3
  3. (bhūta.) apūjayat — bhojyaratnāmbarairgehe bhikṣusaṃghamapūjayat a.ka.82.23;
  • saṃ.
  1. pūjā — tatra bodhisattvasya tathāgateṣu tathāgatapūjā katamā bo.bhū.123ka/159; pūjanam — pūjyasya pūjanaṃ kāryam a.ka.88.51; arcanam — āścaryacaryāruciraḥ prabhāvaḥ phalāṃśaleśaḥ sugatārcanasya a.ka.73.1; arcanā — ratnatrayārcanāsaktaḥ a.ka.69.30; arcā — kālena tasya dehānte rucirārcāvidhāyinā mayā a.ka.71.11; apacitiḥ — na kālena kālaṃ yathārūpāmapacitiṃ kartā bhavati śrā.bhū./188; saparyā — gsar 'ongs mchod pa atithīnāṃ saparyā a.ko.2.7.14; upacāraḥ — me tog (dang bdug spos dang mar me ) la sogs pa'i mchod pa rnam pa lngas puṣpadhūpadīpānāṃ pañcopacāreṇa he.ta.4kha/10; upahāraḥ — glu yi mchod pa las gītopahārataḥ he.ta. 24ka/78
  2. mānaḥ — na snehena na dānena na mānena guṇena vā ayaṃ niṣkāraṇaripuḥ nijatāmeti durjanaḥ a.ka.66.69; iyaṃ durjīvikāsmākaṃ…kriyate guṇamānyānāṃ mānamlāniḥ a.ka.39.65;
  • pā.
  1. pūjanā, pūjāviśeṣaḥ — vandanā pūjanā pāpadeśanā …puṇyapariṇāmanetyevaṃ saptavidhāṃ pūjāṃ kṛtvā vi.pra. 31kha/4-5
  2. pūjanā, dharmacaryābhedaḥ — katamad daśadhā dharmacaritam ? lekhanā pūjanā dānaṃ śravaṇaṃ…cintanā bhāvanā ca tat ma.bhā.21ka/5.9; ma.vyu.904;
  • bhū.kā.kṛ. pūjitam — kasmāt…apūjiteṣu pūjyeṣu busārhaḥ pūjitaḥ tvayā a.ka.19.100; saṃpūjitam — puṣpaiśca gandhaiśca tathaiva vādyaiḥ saṃpūjitā naramaruyakṣarākṣasaiḥ sa.pu.7ka/10; arcitam — chatradhvajādisaṃbhāraiḥ stūpaṃ cakre sadā'rcitam a.ka.40.189; abhyarcitam — devendravat prāñjalibhirjanaughairabhyarcitaḥ jā.mā.292/170; mahitam — tribhuvanamahitaḥ vi.pra.108kha/1, pṛ.3; mānitam — pratyudgatena praṇayānmānitaḥ sa mahībhūjā a.ka.107.6;
  • vi. pūjakaḥ — chos la mchod pa dharmapūjakaḥ śi.sa.174kha/172.

{{#arraymap:mchod pa

|; |@@@ | | }}