mchod sbyin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchod sbyin
* saṃ.
  1. yajñaḥ — yacca dharmacakrapravartanam…dharmayajñayajanam a.sā.121ka/69; yāgaḥ —apāyaduḥkhasambhūtiryāgāt prāṇivadhānvitāt ta.sa.87/796; kratuḥ — vedaprasiddhaiḥ kratubhiḥ jā.mā.122/71; makhaḥ — makhaśataiḥ kīrtiṃ divaṃ cāpnuyāt jā.mā.21/11; medhaḥ —icchāmi puruṣamedhasahasreṇa yaṣṭum jā.mā.124/72; sattram — amarāsavasaṃpūrṇamahiṃsāsatradīkṣitaḥ a.ka.3.8; adhvaraḥ —saṃstarau prastarādhvarau a.ko.3.3.161; ājñāhvānā'dhvarā havāḥ a.ko.
  2. 3.207; ijyā — japavratejyāvidhinā tapaḥśramairjano'yamanvicchati darśanaṃ mama jā.mā.70/42; iṣṭiḥ — vaiśvānarīmiṣṭim kā.ā.3. 177; iṣṭam — nāsti dattam, nāstīṣṭam, nāsti hutam…ityevamādi yāvanna santi loke'rhantaḥ abhi.bhā.212-3/694; yajiḥ — yajate pacatītyatra bhāvanā na pratīyate yajyarthādatirekena tasyā vākyārthatā kutaḥ pra.a.15kha/17; yajanam — babhūva lakṣaṇā nāma patnī tasya sulakṣaṇā prajāsaṃrakṣaṇārhasya yajanasyeva dakṣiṇā a.ka.66.5
  3. yajuḥ, yajurvedaḥ — vedāḥ ṛgyajuḥsāmasaṃjñakāḥ ta.pa.262ka/994;
  • nā.
  1. yajñadattaḥ, kaścitpuruṣaḥ — kriyate kaṭo devadattayajñadattābhyāmiti mahadasamaṃjasatvaṃ syāt pra.a.9-1/16
  2. = lus ngan yakṣaḥ, kuberaḥ — kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ…yakṣaikapiṅgailavilaśrīdapuṇyajaneśvarāḥ a.ko.1.1.71.

{{#arraymap:mchod sbyin

|; |@@@ | | }}