mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchog
* vi.
  1. = rab uttamam — tha dang 'bring dang mchog chos nyid nikṛṣṭamadhyottamadharmatā sū.a.143kha/21; skyes bu mchog uttamapuruṣaḥ ma.vyu.4736
  2. = khyad 'phags uttamam — skyes bu mchog puruṣottamaḥ a.ka.48.73; param — 'jig rten rnams la bsod nams rten gyi mchog lokasya puṇyāni parā pratiṣṭhā jā.mā.52/31; paramam — nyer zhi mchog la gnas paramopaśamasthaḥ śa.bu.62; mchog tu mi sdug pa paramabībhatsaḥ a.śa.134kha/124; agram — tasmādagre yāne ihāgraśaraṇārthaḥ sū.a.134kha/9; mchog tu lta ba agradṛṣṭiḥ abhi.sphu.104ka/786; mchog tu gdags pa agraprajñaptiḥ a.śa.27kha/24; agryam — bhagavān sarvasattvānāmagryaḥ a.śa.27kha/23; agraṇīḥ — shes rab ldan pa rnams kyi mchog prajñāvatāmagraṇīḥ a.ka.18.25; varam — rgyan mchog alaṅkāravaraḥ bo.a.2.13; varyam — mi mchog manuṣyavaryaḥ jā.mā.296/172; śreṣṭham — byang chub mchog bodhiḥ śreṣṭhā sū.a.267kha/164; pravaram — pravaro'hamitaḥ vi.va.126kha/1. 16; utkṛṣṭam — hīnotkṛṣṭeṣu dharmeṣu bo.a.5.89; variṣṭham — buddhayānam…variṣṭham sa.pu.36kha/63; viśiṣṭam — viśiṣṭaṃ prāmodyam sū.a.130ka/2; udagram — udagrā sāmagrī a.ka.53.16; samudagram — rigs mchog samudagragotram sū.a.139ka/14; praṣṭham ma.vyu.2534; preṣṭham — rab gnas yongs su gnas pa rnams kyi mchog preṣṭhaḥ pratiṣṭhāpariniṣṭhitānāṃ a.ka.93.70; śreyaḥ — mchog gi lam ni thob par gyur śreyaḥ panthānamāptavān a.ka.21.36; vidagdham — mchog gi blo vidagdhadhīḥ a.ka.8.68; sāram — sarvaṃ vibhavasāramantardhāpayāmāsa jā.mā.43/25; tāram — do shal mchog tārahāraḥ a.ka.50.76; uru — guṇairuruṃ taṃ sa ruruṃ dadarśa jā.mā.306/178; bhavyam — bhavyamūrttiḥ a.ka.59.10; ātyantikam — nātyantike'pyātmasukhe jā.mā.10/5; ādyam — sman gyi mchog ādyamauṣadham a.ka.50.40
  3. = dam pa sat — skye bo mchog sajjanaḥ jā.mā.353/207; yon tan mchog sadguṇaḥ a.ka.59.40; 'bras bumchog gam mchog min phalaṃ sadasadvā kā.ā.2.345; śiṣṭaḥ — mchog rnams kyis rjes su bstan śiṣṭānuśiṣṭānām kā.ā.1.3; sattamam — mchog ste ches bzang ba sattamaḥ śobhanatamaḥ ta.pa.315ka/1096;
  4. = lha'i divyam — mchog gi phyag rgya divyamudrā vi.pra.165ka/3.139; mchog gi dbang po divyendriyam vi.pra.229kha/2.23; mchog gi dri divyagandhaḥ vi.pra.163ka/3.129; skye tshal mchog divyodyānam a.ka.14.105; sman mchog divyauṣadhiḥ a.ka.32.19
  5. = skal bzang dhanyaḥ — mukhapadmād bhagavato dhanyaḥ prāpnoti vāṅmadhu a.ka.7.33;
  • saṃ.
  1. prakarṣaḥ, kāṣṭhā — vṛddhiprakarṣo hi vṛddhikāṣṭhā abhi.bhā.60kha/1106; mchog tu gyur pa prakarṣagatam abhi.sphu.184ka/940; utkarṣaḥ — pūrvottaraviśrayataḥ…hīnotkarṣasthānāt sū.a.198ka/99
  2. varaḥ, abhīpsite — vṛṇīṣva kulaputra varam kiyadrūpaṃ te varaṃ dāsyāmi a.sā.438ka/247; mchog sbyin pa varapradānam jā.mā.66/38; mchog ster ba varadaḥ vi.pra.64kha/4.113; mchog sbyin gyi phyag rgya varadamudrā vi.pra.173kha/3.171
  3. agratvam — śubhasya tannimittatvātgotrāgratvaṃ vidhīyate sū.a.137ka/11;
  • pā. param, vaiśeṣikadarśane sāmānyabhedaḥ — sāmānyaṃ dvividham, paramaparaṃ ca paraṃ sattākhyam ta.pa.290ka/292;
  • avya.
  1. su — mchog gi yum sumātā vi.pra.162kha/3.127; slob ma mchog suśiṣyaḥ jā.mā.353/207; sam — mchog tu bzhed pa samīhitam a.ka.35.19; parā — mchog tu 'dzin pa parāmarśaḥ abhi.bhā.228ka/765; pra — mchog sems pracetāḥ a.ko.1.1.62; mchog dga' prāmodyam bo.bhū.169ka/223; pari — mchog tu bskul ba paripreraṇam a.ka.40.27; adhi — mchog gi rgyal po adhirājaḥ vi.pra. 129kha/1, pṛ.28; ati — mchog byams ativatsalā sū.a.189ka/86
  2. varam — slong ba nyid bas shi ba mchog arthitvānmaraṇaṃ varam a.ka.48.51;
  • u.pa. ṛṣabhaḥ — mi mchog nararṣabhaḥ jā.mā.306/178;
  • tamap-pratyayatvena prayogaḥ — 'dod pa'i mchog samīhitatamam a.ka.48.43;
  • dra. mchog tu/

{{#arraymap:mchog

|; |@@@ | | }}