mchog sbyin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchog sbyin
* saṃ.
  1. = sangs rgyas varadaḥ, buddhasya paryāyaḥ ma.vyu.52
  2. varadānam — mchog sbyin nyid varadānatā sa.du.177/176; mchog sbyin pa la sogs pa sbyin par 'gyur ro varadānādikaṃ dadāti vi.pra. 66kha/4.118
  3. = dngul chu pāradaḥ, sūtaḥ — capalo rasaḥ sūtaśca pārade a.ko.
  4. 9.99; aśokam śrī.ko.165ka;
  • pā. varadam, hastamudrāviśeṣaḥ — tadeva hastaṃ nikṣipya tyajya muṣṭyāyatāṅgulim prasāritā karākāraṃ varadaṃ mudramucyate ma.mū.254kha/291;
  • nā. = chu lha varuṇaḥ, devatā — pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ a.ko.1.1.62;
  • vi. varadaḥ — lag pa mchog sbyin gyi mthe bong gis kareṇa varadenāṅguṣṭhena vi.pra.139ka/3.75; dveṣaḥ strīṇāṃ sadā syādaśubhaphalavaśāt yeṣu teṣāṃ samastaṃ saubhāgyaṃ varṇarūpasukhavaradapadaṃ dhyāyatāṃ yoginīnām vi.pra.112kha/1, pṛ.10.

{{#arraymap:mchog sbyin

|; |@@@ | | }}