mchog tu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchog tu
* avya. paramam — mchog tu zhim pa paramasvāduḥ jā.mā.312/182; mchog tu mi bzad pa paramadāruṇā a.ka.42.6; atiśayam — mchog tu reg par gyur spṛśatyatiśayam a.ka.53.22; atīva — atyuccavedhakāritvādatīva vedhanīyam bo.pa.8; atyantam — mchog tu mdzes pa rab tu ster atyantakāntipradam a.ka.9.1; nitāntam — cintayā tāmyati dhīrnitāntam a.ka.65.54; uttaram — karoti sahakārasya kalikotkalikottaram manmanaḥ kā.ā.3. 11; prabhūtam — mchog tu ni sred ldan byed do prabhūtotkaṃ karoti kā.ā.3.118; praguṇam — praguṇamavadhānaṃ vidadhati a.ka.53.16; gāḍham — mchog tu 'khyud par gyur gāḍhamāliṅgyate a.ka.23.21; bhṛśam — mchog tu dga' bar gyur bhṛśaṃ nananduḥ a.ka.21.86; prauḍham — de dag mchog tu mdza' bar gyur prītiḥ prauḍhā tayorabhūt a.ka.14.108; agrataḥ — daśeme dharmā bodhisattvānāṃ pradhānasammatā yān bodhisattvā agrato dhārayanti bo.bhū.152kha/197; uccaiḥ — mchog tu mdzes shing uccairbhrājamānaḥ a.ka.42.23;
  1. (pratya.) tamap-pratyayatvena prayogaḥ — mchog tu 'dod pa abhipretatamam vi.sū.27ka/34; mchog tu mdzes pa dṛśyatamam ra.vi.1.111; mchog tu khyad par can viśiṣṭatamam śrā.bhū.6kha/15.

{{#arraymap:mchog tu

|; |@@@ | | }}