mchongs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchongs pa
* kri. (mchong ba ityasyāḥ bhūta.) prāpatat — sudhanaḥ śreṣṭhidārakastaṃ kṣuradhārācitaṃ parvataprapātamārgamabhiruhya tatra mahāgniskandhe prāpatat ga.vyū.387ka/94;
  • saṃ.
  1. laṅghanam — yadi balayatnābhyāmeva laṅghanaṃ bhavati, na laṅghanāt ta.pa. 309ka/1080; praskandanam — anekapraskandanakramaprāpyamapi taṃ giritaṭaṃ sa mahāsattvaḥ svavīryātiśayāt khaga ivādhiruroha jā.mā.316/184;
  • pā. laṅghitam, kalābhedaḥ — tadanantaraṃ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma la.vi. 78ka/105;
  • kṛ.
  1. patitam — ityuktvā bodhisattvastasyāmagnikhadāyāṃ patitaḥ a.śa.109ka/99; nipatitam — ahaṃ samāsanne vahnau nipatitaḥ svayam a.ka.104.18
  2. utsṛṣṭavān — tataḥ prāsādādātmānamutsṛṣṭavān rā.pa.250kha/152
  3. (?) vilaṃghyam — śilāvartastathā kūpo vilaṃghyaste ṣaṣṭihastakaḥ vi.va.213ka/1.88.

{{#arraymap:mchongs pa

|; |@@@ | | }}