mchu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mchu
* saṃ.
  1. = kha'i mchu oṣṭhaḥ — ajñātvā darpamukharairayathā bahuvādibhiḥ bhavadbhiḥ sthūladantoṣṭhairvyākhyā mama visūditā a.ka.39.94; adharaḥ — dṛṣṭirlolādharo rāgī bhrūrvakrā kaṭhinau stanau dṛśyate naiva nirdoṣaḥ strīṇāmavayaveṣvapi a.ka.14.73
  2. = bya'i mchu cañcuḥ — cañcunā kākena spṛṣṭatāyāṃ sāmantakasya vi.sū.36kha/46; cañcuḥ…khagādhipasya nā.nā.284ka/156; tuṇḍam — uccairgativihaṃgo'sya dakṣiṇaṃ nayanaṃ śanaiḥ utpāṭyotpāṭya tuṇḍena protsasarja punaḥ punaḥ a.ka.51.23; vadanāgram — praviśya cāsya galamūlaṃ tattiryagavasthitamasthiśakalaṃ vadanāgreṇābhihṛtya jā.mā.418/246; mukhatuṇḍakam — gṛdhraveśamātmānamabhinirmāya rājñaḥ śibeḥ sakāśamupasaṃkramya mukhatuṇḍakena akṣyutpāṭayituṃ pravṛttaḥ a.śa.94kha/85
  3. = thab khung gi mchu oṣṭhaḥ — kuṇḍārddhamānā khāniḥ…kuṇḍadvādaśabhāgikamoṣṭham vi.pra.96ka/3.11
  4. = mchu'i zla ba māghaḥ, māghamāsaḥ — caitrādayo māsāḥ…meroḥ paścime daśame khaṇḍe māghaṃ karoti vi.pra.193kha/1.60
  5. maghī, auṣadhiviśeṣaḥ — asti maghī nāmauṣadhiḥ tayā gṛhītayā gandhenaiva sarvāśīviṣāḥ palāyante ga.vyū.312ka/398
  6. ārohaḥ — tulyārohaparīṇāhau samānau vayasā ca nau viddhi niṣkraya ityasya na te'haṃ lābhahānaye jā.mā.245/141; mchu dang zheng du ldan pa ārohapariṇāhasaṃpannaḥ ma.vyu.2684; dra. mchur/
  • nā.
  1. = rgyu skar mchu maghā i. nakṣatram — aṣṭāviṃśat ṛkṣāṇi bhavanti…prathamaśalākāyāṃ rohiṇī…saptamyāṃ maghā vi.pra.236ka/2.37 ii. yakṣiṇī — evaṃ śaro yakṣo vano yakṣaḥ ālikāvendā maghā yakṣiṇī vinītā vi.va.129ka/1.18.

{{#arraymap:mchu

|; |@@@ | | }}