mdog ngan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdog ngan
vi. durvarṇaḥ — sems can rnams ni mdog ngan zhing// durvarṇāḥ sattvā bhaviṣyanti su.pra.39ka/74; vivarṇaḥ — ji ltar mdog ngan pad ma'i khong gnas pa/ /mtshan stong gis 'bar de bzhin gshegs pa ni// yathā vivarṇāmbujagarbhaveṣṭitaṃ tathāgataṃ dīptasahasralakṣaṇam ra.vi.106kha/60; arokaḥ — niṣprabhe vigatārokāḥ a.ko.3.1.98;
  • saṃ.
  1. = mdog ngan nyid durvarṇatā — sems can mdog bzang po rnams la mdog ngan pa dag tu mos suvarṇānāṃ sattvānāṃ durvarṇatāmadhimucyate bo.bhū.33kha/42
  2. = dngul durvarṇam, rajatam — durvarṇaṃ rajataṃ rūpyaṃ kharjūraṃ śvetamityapi a.ko.2.9. 96; kanakāpekṣayā nikṛṣṭavarṇatvād durvarṇam a.vi.2.9.96.

{{#arraymap:mdog ngan

|; |@@@ | | }}