mdongs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdongs
# candraḥ — rma bya'i mdongs su 'dra ba yis// moracandrasamaiḥ la.a.188kha/160; candrakaḥ — rma bya'i mdongs 'di'i kha dog dang dgod pa la sogs pa'i rnam pa ji snyed pa yāvanto mayūracandrakasya varṇasanniveśādiprakārāḥ abhi.sphu.326kha/1222; candrikā — rma bya'i mdongs la sogs pa'i mayūracandrikādīnām ta.pa.183ka/83; kalāpaḥ — rma bya'i mdongs yongs su rgyas pa ni mdzes par gyur paripūrṇabarhakalāpaśobheṣu jā.mā.118kha/137
  1. = dpral ba'i thig le puṇḍraḥ, lalāmam — lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu a.ko.3.3. 143
  2. tilakam, ābhūṣaṇaviśeṣaḥ — ti la kam/ thig le lta bu'i rgyan nam mdongs ma.vyu.6021.

{{#arraymap:mdongs

|; |@@@ | | }}