mdor bsdus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdor bsdus
= mdor bsdus pa/ mdor bsdus te/ o nas saṃkṣepeṇa — chags sogs nyon mongs dgu po 'di/ /mdor bsdus nas ni go rims bzhin// nava rāgādayaḥ kleśāḥ saṃkṣepeṇa yathākramam ra.vi.109kha/68; saṅkalayya — yang ting nge 'dzin thams cad mdor bsdus te/ mdo lasting nge 'dzin gsum du bka' stsal te punaḥ sarvasamādhīn saṅkalayya trayaḥ samādhayaḥ uktāḥ sūtre abhi.bhā. 76ka/1163; abhisaṃkṣipya — dam pa'i chos la sogs pa rnams la spyi mdor bsdus nas mchod pagsungs te sāmānyenābhisaṃkṣipya saddharmādiṣu pūjāmāha bo.pa.62kha/27; abhisamasya — mdor bsdus nas ci rigs par sdug bsngal mthong bas spang bar bya ba nas bsgom pas spang bar bya ba'i bar rnam pa lnga'o// abhisamasya yathāyogaṃ pañcaprakāraṃ duḥkhadarśanaprahātavyaṃ yāvad bhāvanāprahātavyam abhi.sphu.124kha/824.

{{#arraymap:mdor bsdus

|; |@@@ | | }}