mdor bsdus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdor bsdus pa
*saṃ.
  1. saṃkṣepaḥ — shin tu rgya che bden pa'i chos/ /mdor bsdus pa dag nyan par mdzod// vistīrṇataradharmasya saṃkṣepaḥ śrūyatāmiti a.ka.152kha/69.18; 'gro ba'i dngos po dang dngos po med pa'i ngo bo nyid mdor bsdus pa ste/ 'dis mdor sdud par byed pa'i phyir ro// bhāvābhāvarūpatvaṃ jagataḥ saṃkṣepaḥ, saṃkṣipyate'neneti kṛtvā ta.pa.260ka/990; abhisaṃkṣepaḥ — gnyis kyi rgyu 'bras mdor bsdus pa/ /bar ma'i rjes su dpag pa las// phalahetvabhisaṃkṣepo dvayormadhyānumānataḥ abhi.ko.8ka/3.26; saṃgrahaḥ — 'di ni byang chub sems dpa'i sdom pa mdor bsdus pa yin no// eṣa bodhisattva(saṃvara)saṃgrahaḥ bo.pa.87ka/48; byang chub sems dpa'i lam gyi rim pa mdor bsdus pa bodhisattvamārgakramasaṃgrahaḥ ka.ta.3962; samāsaḥ — dbu ma'i lugs kyi snying po mdor bsdus pa'i rab tu byed pa madhyamakanayasārasamāsaprakaraṇam ka.ta.3893; samāsasaṃgrahaḥ — 'di nimdor bsdus te bstan pa yin par rig par bya'o// ayaṃ samāsasaṃgrahanirdeśo veditavyaḥ bo.bhū.115ka/148; sūtrasaṃkṣepaḥ — gtan tshigs rab tu dbye ba'i don/…/mdor bsdus pa ni gsungs pa yin// hetuprakaraṇārthasya sūtrasaṃkṣepa ucyate pra.vā.146kha/4.189
  2. uddeśaḥ — dri ma med pa'i 'od las brjod bya dang rjod byed dang 'brel pa dang dgos pa dang dgos pa'i dgos pa mngon par gzigs nas bcom ldan 'das kyis rgyud bstan pa'i mdor bsdus te gnyis pa'o// vimalaprabhāyāmabhidheyābhidhānasambandhaprayojanaprayojanaprayojanasaṃvīkṣya bhagavatastantradeśanoddeśo dvitīyaḥ vi.pra.32kha/1, pṛ.22; dra. mdor bstan pa/
  3. abhisaṃkṣepaṇatā — don dang ldan pa'i bstan bcos mdor bsdus pa rnams rab tu rgyas par byed pa dang ha cang rgya che ba rnams mdor bsdus pa dang saṃkṣiptānāñcārthopasaṃhitānāṃ śāstrāṇāṃ pravistaraṇatayā, ativistṛtānāṃ cābhisaṃkṣepaṇatayā bo.bhū. 140ka/180;

{{#arraymap:mdor bsdus pa

|; |@@@ | | }}