mdor na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdor na
saṃkṣepeṇa — de bas mdor na snying rje brtan pa'i mkhas pa chos la blta// saṃkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṃ budhāḥ jā.mā.157ka/181; saṃkṣepāt — mdor na khro ba bder gnas pa/ /de ni 'ga' yang yod ma yin// saṃkṣepānnāsti tatkiṃcit krodhano yena sukhitaḥ bo.a.14kha/6.5; saṃkṣepataḥ ma.vyu.7196; samāsataḥ — mdor na zag med dbyings la ni/ /don gyi rab tu dbye ba bzhis/ /chos kyi sku la sogs pa yi/ /rnam grangs bzhir ni rig par bya// dharmakāyādiparyāyā veditavyāḥ samāsataḥ catvāro'nāsrave dhātau caturarthaprabhedataḥ ra.vi.103kha/55; samāsatastu — mdor na rnam par rig byed dang ting nge 'dzin las byung ba'i gzugs dge ba dang mi dge ba ni rnam par rig byed ma yin pa'o// samāsatastu vijñaptisamādhisambhūtaṃ kuśalākuśalaṃ rūpamavijñaptiḥ abhi.bhā.31kha/39.

{{#arraymap:mdor na

|; |@@@ | | }}