mdun na gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdun na gnas pa
vi. purovartī — mdun na gnas pa'i rnam par nyams su myong ba tsam gyis ni don dang ldan pa ma yin no// na khalu purovartyākārānubhavādevārthavattā pra.a.180ka/195; puraḥsthitaḥ — dbang po'i mdun na gnas pa'i don tsam po indriyasya puraḥsthitamarthamātram ta.pa.9ka/464; ji ltar mdun gnas dung la ni// yathā śaṅkhe puraḥsthite ta.sa.109ka/952; puro'vasthitaḥ ta.pa.; purovyavasthitaḥ — gal te mdun na gnas pa'i ba lang la sogs pa'i 'dra ba'i ngo bo nyid du rtogs pa dang nanu purovyavasthitaṃ gavādisadṛśarūpeṇa pratīyate pra.a.156ka/170; purasthaḥ — tshangs pa'i gnas la gnas pa'i tshangs pa de/ /tshangs pa'i mdun na gnas te mngon mdzes ltar// brahmavihāragataḥ sa ca brahmā brahmapurastha ivābhirarāja rā.pa.228kha/121; agratosthitaḥ — mig gis mdun na gnas pa yi/ /ba min bzung bar gyur pa na// cakṣuṣā dṛśyate cāsāvagrataḥsthitaḥ paśuḥ ta.sa.57kha/555; puraḥ — rgyal ba'i mdun gnas bde gshegs sras su dge bas 'gyur// sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ bo.a.22ka/7.44; prāṅnataḥ — dang por mig gi 'od zer gyis byad khyer nas me long la sogs pa'i yul gyi bar du phyin pa'i 'jug pa de ni mdun na gnas pa zhes bya'o// prathamaṃ kila cakṣūraśmayo mukhamādāya nirgacchanti yāvadādarśādideśam, sā prāṅnatā vṛttirucyate ta.pa.149ka/750.

{{#arraymap:mdun na gnas pa

|; |@@@ | | }}