mdzes ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdzes ldan
* vi. kāntimān — lha mo bzhi po de dag dang/ /mdzes ldan skyes bu de yang ngo// catasro'psarasastāśca puruṣaḥ sa ca kāntimān a.ka.168ka/19. 50; dyutimān — bdag gi mdzes ldan grogs po 'di/… 'bad pas thob// mamāyaṃ dyutimān vayasyaḥ prāptaḥ prayatnāt a.ka.124kha/65.74; sundaraḥ — sA la'i tshal gyi ljon pa'i mchog/ /'di gnyis mdzes par ldan pa ste// sundarau khalvimau śālavanasyāsya drumottamau a.śa.284ka/260; cāruḥ — cod pan mdzes ldan spyi bo btud pa yis/ /de la phyag 'tshal mchod pa byed par 'gyur// śirobhirāvarjitacārumaulibhirnamaskriyābhiśca tamabhyapūjayan jā.mā.183kha/213; śobhī — yal 'dab rol par bskyod pa yi/ /myu gu mdzes dang ldan par byed// kurute lalitādhūtaprabālāṅkuraśobhinaḥ kā.ā.340ka/3.150; śobhinī — skyed tshal phreng 'di bu mo bzhin/ /mdzes ldan sA la kA na na// bālevodyānamāleyaṃ sālakānanaśobhinī kā.ā.323ka/2.29; śobhājuṭ — mdzes ldan legs byas snying po'i gnas skabs dag gi khyad par gyis// śobhājuṣaḥ sukṛtasāradaśāviśeṣaiḥ a.ka.37ka/55.6;
  • saṃ. = mkhas pa san, vidvān — vidvān vipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ a.ko.181ka/2.7.5; pāpaṃ syatīti san, ṣo'ntakarmaṇi a.vi.2.7.5;
  • nā.
  1. sundarakaḥ, rājakumāraḥ — dge slong dag sngon byung ba 'das pa'i dus na grong khyer bA rA Na sI na rgyal po gzugs bzang zhes bya ba zhig rgyal po byed dede la btsun mo mdzes ldan mabu gcig pa mdzes ldan zhes bya ba bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ surūpo nāma rājā rājyaṃ kārayati …tasya ca rājñaḥ sundarikā nāma devī…sundarakaśca nāmnā ekaputraḥ a.śa.95kha/86
  2. sundaraḥ, gṛhapatiputraḥ — de nas de'i tshe yul sa 'dzin na grong me tog khur chen zhes bya ba zhig yod de/ de na khyim bdag cig gi buzhig btsas tekhye'u de'i ming mdzes ldan zhes btags so// tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ tatrānyatamasya gṛhapateḥ putro jātaḥ…tasya sundara iti nāmadheyaṃ vyavasthāpitam a.śa.285ka/262
  3. śobhitaḥ, sthaviro bhikṣuḥ — da ni tshe dang ldan pa mdzes ldan gyis kyang rang gi las kyi rgyu ba lung ston cig athāyuṣmānapi śobhitaḥ svakāṃ karmaplotiṃ vyākarotu vi.va.287kha/1.107
  4. cārumantaḥ, nṛpaḥ ma.vyu.3561 (60ka)
  5. kāntimayī, kinnarī — mdzes ldan zhes pa'i mdzes ma dang/ /phug gi khang bar rnam par rol// kāntā kāntimayī nāma vijahāra guhāgṛhe a.ka.146ka/14.82
  6. lāvaṇyavatī, kanyā — nam zhig sa bdag khang pa na/ /'phrog byed rtse gnas mi bdag ni/ /phyogs las rgyal ba mngon phyogs pas/ /bu mo mdzes ldan zhes la smras// kadācid bhūpabhavanasthite hariśikhe nṛpaḥ kanyāṃ lāvaṇyavatyākhyāmūce digvijayonmukhaḥ a.ka.218kha/88.50
  7. śobhāvatī, rājadhānī — dge slong dag sngon byung ba 'das pa'i dus na/ bskal pa bzang po 'di nyid la skye dgu'i tshe lo bzhi khri thub pa nayang dag par rdzogs pa'i sangs rgyas'khor ba 'jig ces bya ba 'jig rten du byung ste/ de rgyal po'i pho brang mdzes ldan zhes bya ba na rten cing bzhugs so// bhūtapūrvaṃ bhikṣavo'tīte'dhvani asminneva bhadrakalpe catvāriṃśadvarṣasahasrāyuṣi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi… sa śobhāvatīṃ rājadhānīmupaniśritya viharati a.śa.137ka/126; grong khyer mdzes ldan dag tu sngon/ /sa yi bdag po bskal (skal?)bzang gis/ /ston pa log par dad sel gyi/ /sku yi mchod rten rab tu byas// śobhāvatyāṃ puri purā śobhākhyaḥ (saubhāgyaḥ bho.pā.) pṛthivīpatiḥ krakucchandasya śārīraṃ stūpaṃ śāsturakārayat a.ka.175ka/78. 28
  8. = gza' pa sangs uśanāḥ, śukragrahaḥ mi.ko.32ka

{{#arraymap:mdzes ldan

|; |@@@ | | }}