me lha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
me lha
nā. agniḥ
  1. devaḥ — gu lang chu lha ku be ra dang rlung lha me lha dbang chen dang śivavaruṇakuberā vāyuragnirmahendraḥ a.śa.217kha/201; agnidevaḥ — me'i lha mchod pa zhes bya ba agnidevapūjānāma ka.ta.2043; agnidevatā — 'dir thab khung gi me lha dang dkyil 'khor gyi gtso bo ni iha kuṇḍe a़gnidevatā maṇḍale nāyakaśca vi.pra.98kha/3.18; tejodevatā—r-I yig las nor bu'am mda' ste/ de las me'i lha phyag na nor bu'am phyag na mda'o// ṝkāreṇa maṇirbāṇo vā, tena tejodevatā maṇihastā bāṇahastā vi.pra.75kha/4.143; vaiśvānaraḥ — thab tu me lha rab tu bzhag cing kuṇḍe ca vaiśvānaraṃ pratiṣṭhāpya vi.pra.138ka/3.75; pāvakaḥ — de nas sngar gsungs pa'i cho gas me lha spyan drang ba la sogs pa byas nas tataḥ pūrvoktavidhinā pāvakāvāhanādikaṃ kṛtvā vi.pra.79ka/4.162
  2. dikpālaḥ — mer ni me lha'o//… 'phrog byed kyi phyogs su drag po'o// agnāvagniḥ… haro hare vi.pra.171ka/1.21.

{{#arraymap:me lha

|; |@@@ | | }}