me stag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
me stag
sphuliṅgaḥ, o ṅgam — me stag 'phro ba'i tshogs kyi rgyun bar du khyab cing rgyas pa'i me'i phung po khyed cag gis nyams su myong na yang sphuṭatsphuliṅgaprakaraprasaroparuddhāntarālamakṛśakṛśānurāśimanubhavato'pi bhavataḥ ta.pa.169ka/794; visphuliṅgaḥ — nags tshal me chen pos tshig steme lce g.yo ba 'khrugs shing me stag ni rnam par 'phro mahān vanadāvaḥ…vikīryamāṇajvālāvalīlolavisphuliṅgaḥ jā.mā.89kha/102; ulkā— me yi dug dang me stag dag gis 'brong gi dga' ma'i spu tshogs mang po sreg byed na// bādhetolkākṣapitacamarībālabhāro davāgniḥ me.dū.346ka/1.57.

{{#arraymap:me stag

|; |@@@ | | }}