me tog btu ba
Jump to navigation
Jump to search
- me tog btu ba
- kusumoccayaḥ — de yis btang nas me tog btu ba'i slad/ /yang yang lhag par don gnyer bung ba bzhin// tayā visṛṣṭaḥ kusumoccayāya punaḥ punarbhṛṅga ivādhikārthī a.ka.200kha/22.81.