me tog can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
me tog can
* saṃ.
  1. rādhaḥ, vaiśākhamāsaḥ — vaiśākhe mādhavo rādhaḥ a.ko.137kha/1.4.16; rādhī atrāstīti rādhaḥ a.vi.1.4.16
  2. = ra gan me tog puṣpakam, rītipuṣpam mi.ko.61ka
  3. = zla mtshan can puṣpavatī, rajasvalā — atha rajasvalā strīdharmiṇyavirātreyī malinī puṣpavatyapi ṛtumatyapyudakyāpi a.ko.171ka/2.6.20; puṣpamārtavamasyāḥ puṣpavatī a.vi.2.
  4. 20;
  • nā.
  1. kusumam, nagaram—de tshe mi bzad chen po yi/ /grong khyer me tog can du ni/ /mya ngan med ces bya ba yi/ /rgyal po sa ni skyong byed pa// tasmin kāle mahāghore kusumāhve nagare tadā aśoko nāma vikhyātaḥ pārthivo bhuvi pālakaḥ ma.mū.303kha/473
  2. puṣpakam, kuberasya vimānam — kuberaḥ…vimānaṃ tu puṣpakam a.ko.132kha/1.1.72; puṣpamiva puṣpakam a.vi.1. 72.

{{#arraymap:me tog can

|; |@@@ | | }}