me tog ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
me tog ldan
* vi. kusumitaḥ — nam zhig grags pa'i me tog ldan/ /bsod nams dri bzang rab tu rgyas// yaśaḥkusumite yatra puṇyasaurabhanirbhare a.ka.19kha/3.4; puṣpitaḥ, o tā — 'khri shing me tog ldan pa bzhin/ /dus su de las mngal thob des/ /ngo tshas dman zhing dal bu yis/ /de la spyod mtha' rig par byas// lateva puṣpitā kāle tasmādgarbhamavāpya sā cakre viditavṛttāntaṃ taṃ lajjāvanatā śanaiḥ a.ka.182kha/20.88;
  • nā.
  1. kusumāvatī, lokadhātuḥ — de nas bskul ba'i 'od des me tog dang ldan pa zhes bya ba'i 'jig rten gyi khams snang ba chen pos snang bar byas te/ me tog kun du skyes pa rgyal po'i dbang po de bzhin gshegs pa la lan gsum bskor ba byas te atha sā raśmisañcodanī kusumāvatīṃ lokadhātuṃ mahatā'vabhāsenāvabhāsya bhagavataḥ saṅkusumitarājendrasya tathāgatasya triḥ pradakṣiṇīkṛtya ma.mū. 88kha/1
  2. puṣpavantau — ekayoktyā puṣpavantau divākaraniśākarau a.ko.137ka/1.4.11; puṣpaṃ vikāsaḥ tadvantau puṣpavantau sūryācandramasorapṛthaṅnāma a. vi.1.4.11.

{{#arraymap:me tog ldan

|; |@@@ | | }}