med na mi 'byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
med na mi 'byung ba
* vi. avinābhāvī — de lta bas na 'brel pa grub pa na med na mi 'byung ba'i 'brel pa mthong nas 'brel pa gnyis pa brtags par rigs so// tasmāt sambandhe siddhe sati sambandhinamavinābhāvinaṃ dṛṣṭvā dvitīyasya sambandhinaḥ kalpanā yuktā ta.pa.56ka/563; avinābhāvinī — de med na mi 'byung ba yang ma yin te/ gzugs med pa'i khams su lus med par yang yod par khas len pa'i phyir ro// nāpi tadavinābhāvinī; virūpe dhātau kāyamantareṇāpi bhāvābhyupagamāt ta.pa.103ka/656; nāntarīyakaḥ—gang dag phan tshun spangs te gnas pa'i mtshan nyid de dag ni gcig dgag pa na gzhan sgrub pa med na mi 'byung ba yin te yau hi parasparaparihāreṇa sthitalakṣaṇau, tayorya ekaḥ pratiṣedhaḥ so'paravidhināntarīyakaḥ ta.pa.15ka/477; de phyir nges par rang nyid kyi/ /'du byed kyis ni rjes 'jug pa'i/ /sems ni de med mi 'byung ba/ /de phyir sems la brten pa yin// tasmāt svasyaiva saṃskāraṃ niyamenānuvartate tannāntarīyakaṃ cittamataścittasamāśritam pra.vā.110kha/1.80; avinābhūtaḥ—de la sngar gyi gzugs kyi shes pa de ni don med pa la yang don gyi ngo bos 'jug par mthong ba'i phyir dus phyis 'byung ba de'i yul med na mi 'byung ba'i reg pa 'dzin pa'i shes pa las de'i nges pa skye ba ltos pa yin no// tatra pūrvasya jñānasyānarthe'pyartharūpeṇa pravṛttidarśanāduttarakālabhāvinastadviṣayāvinābhūtasparśagrāhiṇo jñānānna niścayotpattirapekṣyate ta. pa.248kha/971;

{{#arraymap:med na mi 'byung ba

|; |@@@ | | }}