med par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
med par 'gyur
* kri.
  1. nāsti—dngos su byas pa'i khyad bcas phyir/ /bag chags dang bcas skyon med 'gyur// sākṣātkṛtiviśeṣācca doṣo nāsti savāsanaḥ ta.sa. 121kha/1060; na vidyate — gal te phyin ci log yod na/ /ngo bo nyid med med par 'gyur/ vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate la.a.163kha/115; abhāvaḥ prāpnoti — de med na gang zag med par yang 'gyur te tadabhāve ca pudgalābhāvaḥ prāpnoti abhi.bhā.83ka/1194; astaṃ gacchati — tshor ba de dang de dag 'gag par 'gyur/ nye bar zhi bar 'gyur/ bsil bar 'gyur/ med par 'gyur ro// tāstā vedanā nirudhyante, vyupaśāmyanti, śītībhavanti, astaṃ gacchanti a.śa.281ka/258; tirobhavati — rab tu 'bar yang de nas med par 'gyur// udyanti bhūyaśca tirobhavanti jā.mā.203ka/235; apagacchati—de yi rang rig dngos po ni/ /nam yang med par 'gyur ma yin// svasaṃvedanabhāvo'sya kadācinnāpagacchati pra.a.20kha/24; vigacchati — gal te sdug bsngal gcig gis ni/ /sdug bsngal mang po med 'gyur na// bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati bo.a.28kha/8.105; avahīyate—gang phyir thams cad mtshungs min phyir/ /mngon par 'dod pa'i dngos po la/ /dngos po gzhan du nges pa ni/ /dngos po nyid ni med par 'gyur// sarvathā'pi hyatulyatvādabhiprete'sya vastunaḥ vastvantareṇa niyataṃ vastutvamavahīyate ta.sa. 62kha/594; antardhīyate — de de ltar tshul bzhin yid la byed pas sems can gnod pa byed pa rnams la dgra'i 'du shes ni med par 'gyur la tasyaivaṃ yoniśo manasikurvataḥ pratyarthikasaṃjñā apakāriṣu sattveṣu antardhīyate bo.bhū.102kha/131; na yāti — gnyid mi 'ong zhing brtan med 'gyur// na nidrāṃ na dhṛtiṃ yāti bo.a.14kha/6.3
  2. na bhaviṣyati — de yis sa bdag gnyen dang ni/ /yul 'khor bcas 'di med par 'gyur// tayā sabandhurāṣṭro'sau na bhaviṣyati bhūpatiḥ a.ka.321ka/40.163; uparaṃsyati—shes rab kyi pha rol tu phyin pa'i stobs bskyed pas myur du de nyid nas med par 'gyur prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti a. sā.46kha/26
  3. na syāt — de la srog ces bya ste de/ /srog med bstan pas med par 'gyur// jīvākhyā tatra sā na syāt jīva*nāstitvadeśanāt abhi.bhā.89kha/1211; gal te de ltar the tshom dang/ /de bzhin phyin log blo med 'gyur// yadyevam, saṃśayo na syād viparyastā matistathā ta.sa.111ka/963; na bhavet — mya ngan 'das la 'dod pa dang/ /don gnyer smon pa'ang med par 'gyur// necchā na prārthanā nāpi praṇidhirnirvṛttau bhavet ra.vi.94ka/35; vigaccheta mi.ko.129kha;

{{#arraymap:med par 'gyur

|; |@@@ | | }}