med par gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
med par gyur pa
vi. hīnaḥ — grogs ni med gyur kyang sahāyahīno'pi jā.mā.52kha/61; prativigataḥ — byad gzugs dang lang tshos rgyags pa de med par gyur to// yo'sau rūpayauvanamadaḥ sa prativigataḥ a.śa.200kha/185; apagataḥ ma.vyu.7636 (109ka); uparataḥ ma.vyu.5111 (77ka); apakrāntaḥ ma.vyu.2573 (48kha); mi. ko.129kha; antarhitaḥ — de btsas ma thag tu de'i ma'i nu ma gnyis la 'o ma med par gyur to// jātamātrasya cāsya mātuḥ stanābhyāṃ kṣīramantarhitam a.śa.263kha/241; vipannaḥ — 'gal zhing 'khrug pas mdzes pa med ma gyur// na cāsu virodhasaṃkṣobhavipannaśobhāḥ jā.mā. 7kha/7; yon tan med cing grags pa med gyur pa// guṇairvihīnasya vipannakīrteḥ jā.mā.162kha/187; naṣṭaḥ — sems can spobs pa med par gyur pa rnams la spobs pa nye bar sgrub pa'i bsam gtan dang naṣṭapratibhānānāṃ sattvānāṃ pratibhānopasaṃhārāya dhyānam bo.bhū.112kha/145; pranaṣṭaḥ — nor ni med par gyur kyang dhane pranaṣṭe'pi jā.mā.25ka/29; bhagnaḥ, o nā—gang gi nyin par khye'u de btsas pa de kho na'i nyin par nas than pa med par gyur to// yatra ca divase dārako jātastatraiva divase'nāvṛṣṭirbhagnā a.śa.228kha/211; dra.— de yi yid la re ba ni/ /yud tsam bya ba med par gyur// muhūrtamabhavattasya nirvyāpāro manorathaḥ a.ka.64kha/6.134.

{{#arraymap:med par gyur pa

|; |@@@ | | }}