mgo gcig tu lung bstan par bya ba
Jump to navigation
Jump to search
- mgo gcig tu lung bstan par bya ba
- vi. ekāṃśavyākaraṇīyaḥ, caturvidhapraśneṣu ekaḥ — caturvidho hi praśnaḥ ekāṃśavyākaraṇīyaḥ vibhajyavyākaraṇīyaḥ paripṛcchya vyākaraṇīyaḥ sthāpanīyaśca … ‘kiṃ sarvasattvā mariṣyanti’ iti ekāṃśena vyākarttavyam ‘mariṣyanti’ iti abhi.bhā.236kha/797.